Declension table of ?dviṣaṣṭī

Deva

FeminineSingularDualPlural
Nominativedviṣaṣṭī dviṣaṣṭyau dviṣaṣṭyaḥ
Vocativedviṣaṣṭi dviṣaṣṭyau dviṣaṣṭyaḥ
Accusativedviṣaṣṭīm dviṣaṣṭyau dviṣaṣṭīḥ
Instrumentaldviṣaṣṭyā dviṣaṣṭībhyām dviṣaṣṭībhiḥ
Dativedviṣaṣṭyai dviṣaṣṭībhyām dviṣaṣṭībhyaḥ
Ablativedviṣaṣṭyāḥ dviṣaṣṭībhyām dviṣaṣṭībhyaḥ
Genitivedviṣaṣṭyāḥ dviṣaṣṭyoḥ dviṣaṣṭīnām
Locativedviṣaṣṭyām dviṣaṣṭyoḥ dviṣaṣṭīṣu

Compound dviṣaṣṭi - dviṣaṣṭī -

Adverb -dviṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria