Declension table of dviṣaṣṭīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dviṣaṣṭī | dviṣaṣṭyau | dviṣaṣṭyaḥ |
Vocative | dviṣaṣṭi | dviṣaṣṭyau | dviṣaṣṭyaḥ |
Accusative | dviṣaṣṭīm | dviṣaṣṭyau | dviṣaṣṭīḥ |
Instrumental | dviṣaṣṭyā | dviṣaṣṭībhyām | dviṣaṣṭībhiḥ |
Dative | dviṣaṣṭyai | dviṣaṣṭībhyām | dviṣaṣṭībhyaḥ |
Ablative | dviṣaṣṭyāḥ | dviṣaṣṭībhyām | dviṣaṣṭībhyaḥ |
Genitive | dviṣaṣṭyāḥ | dviṣaṣṭyoḥ | dviṣaṣṭīnām |
Locative | dviṣaṣṭyām | dviṣaṣṭyoḥ | dviṣaṣṭīṣu |