Declension table of ?dviṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativedviṣaṣṭam dviṣaṣṭe dviṣaṣṭāni
Vocativedviṣaṣṭa dviṣaṣṭe dviṣaṣṭāni
Accusativedviṣaṣṭam dviṣaṣṭe dviṣaṣṭāni
Instrumentaldviṣaṣṭena dviṣaṣṭābhyām dviṣaṣṭaiḥ
Dativedviṣaṣṭāya dviṣaṣṭābhyām dviṣaṣṭebhyaḥ
Ablativedviṣaṣṭāt dviṣaṣṭābhyām dviṣaṣṭebhyaḥ
Genitivedviṣaṣṭasya dviṣaṣṭayoḥ dviṣaṣṭānām
Locativedviṣaṣṭe dviṣaṣṭayoḥ dviṣaṣṭeṣu

Compound dviṣaṣṭa -

Adverb -dviṣaṣṭam -dviṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria