Declension table of ?dviṣantapa

Deva

MasculineSingularDualPlural
Nominativedviṣantapaḥ dviṣantapau dviṣantapāḥ
Vocativedviṣantapa dviṣantapau dviṣantapāḥ
Accusativedviṣantapam dviṣantapau dviṣantapān
Instrumentaldviṣantapena dviṣantapābhyām dviṣantapaiḥ dviṣantapebhiḥ
Dativedviṣantapāya dviṣantapābhyām dviṣantapebhyaḥ
Ablativedviṣantapāt dviṣantapābhyām dviṣantapebhyaḥ
Genitivedviṣantapasya dviṣantapayoḥ dviṣantapānām
Locativedviṣantape dviṣantapayoḥ dviṣantapeṣu

Compound dviṣantapa -

Adverb -dviṣantapam -dviṣantapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria