Declension table of ?dviṣandhi

Deva

NeuterSingularDualPlural
Nominativedviṣandhi dviṣandhinī dviṣandhīni
Vocativedviṣandhi dviṣandhinī dviṣandhīni
Accusativedviṣandhi dviṣandhinī dviṣandhīni
Instrumentaldviṣandhinā dviṣandhibhyām dviṣandhibhiḥ
Dativedviṣandhine dviṣandhibhyām dviṣandhibhyaḥ
Ablativedviṣandhinaḥ dviṣandhibhyām dviṣandhibhyaḥ
Genitivedviṣandhinaḥ dviṣandhinoḥ dviṣandhīnām
Locativedviṣandhini dviṣandhinoḥ dviṣandhiṣu

Compound dviṣandhi -

Adverb -dviṣandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria