Declension table of ?dviṣṭāt

Deva

MasculineSingularDualPlural
Nominativedviṣṭān dviṣṭāntau dviṣṭāntaḥ
Vocativedviṣṭān dviṣṭāntau dviṣṭāntaḥ
Accusativedviṣṭāntam dviṣṭāntau dviṣṭātaḥ
Instrumentaldviṣṭātā dviṣṭādbhyām dviṣṭādbhiḥ
Dativedviṣṭāte dviṣṭādbhyām dviṣṭādbhyaḥ
Ablativedviṣṭātaḥ dviṣṭādbhyām dviṣṭādbhyaḥ
Genitivedviṣṭātaḥ dviṣṭātoḥ dviṣṭātām
Locativedviṣṭāti dviṣṭātoḥ dviṣṭātsu

Compound dviṣṭāt -

Adverb -dviṣṭāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria