Declension table of ?dviṣṭā

Deva

FeminineSingularDualPlural
Nominativedviṣṭā dviṣṭe dviṣṭāḥ
Vocativedviṣṭe dviṣṭe dviṣṭāḥ
Accusativedviṣṭām dviṣṭe dviṣṭāḥ
Instrumentaldviṣṭayā dviṣṭābhyām dviṣṭābhiḥ
Dativedviṣṭāyai dviṣṭābhyām dviṣṭābhyaḥ
Ablativedviṣṭāyāḥ dviṣṭābhyām dviṣṭābhyaḥ
Genitivedviṣṭāyāḥ dviṣṭayoḥ dviṣṭānām
Locativedviṣṭāyām dviṣṭayoḥ dviṣṭāsu

Adverb -dviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria