सुबन्तावली ?द्विःसम

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विःसमम् द्विःसमे द्विःसमानि
सम्बोधनम्द्विःसम द्विःसमे द्विःसमानि
द्वितीयाद्विःसमम् द्विःसमे द्विःसमानि
तृतीयाद्विःसमेन द्विःसमाभ्याम् द्विःसमैः
चतुर्थीद्विःसमाय द्विःसमाभ्याम् द्विःसमेभ्यः
पञ्चमीद्विःसमात् द्विःसमाभ्याम् द्विःसमेभ्यः
षष्ठीद्विःसमस्य द्विःसमयोः द्विःसमानाम्
सप्तमीद्विःसमे द्विःसमयोः द्विःसमेषु

समास द्विःसम

अव्यय ॰द्विःसमम् ॰द्विःसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria