Declension table of ?dviḥsama

Deva

MasculineSingularDualPlural
Nominativedviḥsamaḥ dviḥsamau dviḥsamāḥ
Vocativedviḥsama dviḥsamau dviḥsamāḥ
Accusativedviḥsamam dviḥsamau dviḥsamān
Instrumentaldviḥsamena dviḥsamābhyām dviḥsamaiḥ dviḥsamebhiḥ
Dativedviḥsamāya dviḥsamābhyām dviḥsamebhyaḥ
Ablativedviḥsamāt dviḥsamābhyām dviḥsamebhyaḥ
Genitivedviḥsamasya dviḥsamayoḥ dviḥsamānām
Locativedviḥsame dviḥsamayoḥ dviḥsameṣu

Compound dviḥsama -

Adverb -dviḥsamam -dviḥsamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria