सुबन्तावली ?द्वेसत

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वेसतम् द्वेसते द्वेसतानि
सम्बोधनम्द्वेसत द्वेसते द्वेसतानि
द्वितीयाद्वेसतम् द्वेसते द्वेसतानि
तृतीयाद्वेसतेन द्वेसताभ्याम् द्वेसतैः
चतुर्थीद्वेसताय द्वेसताभ्याम् द्वेसतेभ्यः
पञ्चमीद्वेसतात् द्वेसताभ्याम् द्वेसतेभ्यः
षष्ठीद्वेसतस्य द्वेसतयोः द्वेसतानाम्
सप्तमीद्वेसते द्वेसतयोः द्वेसतेषु

समास द्वेसत

अव्यय ॰द्वेसतम् ॰द्वेसतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria