Declension table of ?dvekṣyantī

Deva

FeminineSingularDualPlural
Nominativedvekṣyantī dvekṣyantyau dvekṣyantyaḥ
Vocativedvekṣyanti dvekṣyantyau dvekṣyantyaḥ
Accusativedvekṣyantīm dvekṣyantyau dvekṣyantīḥ
Instrumentaldvekṣyantyā dvekṣyantībhyām dvekṣyantībhiḥ
Dativedvekṣyantyai dvekṣyantībhyām dvekṣyantībhyaḥ
Ablativedvekṣyantyāḥ dvekṣyantībhyām dvekṣyantībhyaḥ
Genitivedvekṣyantyāḥ dvekṣyantyoḥ dvekṣyantīnām
Locativedvekṣyantyām dvekṣyantyoḥ dvekṣyantīṣu

Compound dvekṣyanti - dvekṣyantī -

Adverb -dvekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria