सुबन्तावली ?द्वेक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्वेक्ष्यमाणः द्वेक्ष्यमाणौ द्वेक्ष्यमाणाः
सम्बोधनम्द्वेक्ष्यमाण द्वेक्ष्यमाणौ द्वेक्ष्यमाणाः
द्वितीयाद्वेक्ष्यमाणम् द्वेक्ष्यमाणौ द्वेक्ष्यमाणान्
तृतीयाद्वेक्ष्यमाणेन द्वेक्ष्यमाणाभ्याम् द्वेक्ष्यमाणैः द्वेक्ष्यमाणेभिः
चतुर्थीद्वेक्ष्यमाणाय द्वेक्ष्यमाणाभ्याम् द्वेक्ष्यमाणेभ्यः
पञ्चमीद्वेक्ष्यमाणात् द्वेक्ष्यमाणाभ्याम् द्वेक्ष्यमाणेभ्यः
षष्ठीद्वेक्ष्यमाणस्य द्वेक्ष्यमाणयोः द्वेक्ष्यमाणानाम्
सप्तमीद्वेक्ष्यमाणे द्वेक्ष्यमाणयोः द्वेक्ष्यमाणेषु

समास द्वेक्ष्यमाण

अव्यय ॰द्वेक्ष्यमाणम् ॰द्वेक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria