Declension table of dvedhīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvedhīkṛtaḥ | dvedhīkṛtau | dvedhīkṛtāḥ |
Vocative | dvedhīkṛta | dvedhīkṛtau | dvedhīkṛtāḥ |
Accusative | dvedhīkṛtam | dvedhīkṛtau | dvedhīkṛtān |
Instrumental | dvedhīkṛtena | dvedhīkṛtābhyām | dvedhīkṛtaiḥ |
Dative | dvedhīkṛtāya | dvedhīkṛtābhyām | dvedhīkṛtebhyaḥ |
Ablative | dvedhīkṛtāt | dvedhīkṛtābhyām | dvedhīkṛtebhyaḥ |
Genitive | dvedhīkṛtasya | dvedhīkṛtayoḥ | dvedhīkṛtānām |
Locative | dvedhīkṛte | dvedhīkṛtayoḥ | dvedhīkṛteṣu |