Declension table of dveṣyatva

Deva

NeuterSingularDualPlural
Nominativedveṣyatvam dveṣyatve dveṣyatvāni
Vocativedveṣyatva dveṣyatve dveṣyatvāni
Accusativedveṣyatvam dveṣyatve dveṣyatvāni
Instrumentaldveṣyatvena dveṣyatvābhyām dveṣyatvaiḥ
Dativedveṣyatvāya dveṣyatvābhyām dveṣyatvebhyaḥ
Ablativedveṣyatvāt dveṣyatvābhyām dveṣyatvebhyaḥ
Genitivedveṣyatvasya dveṣyatvayoḥ dveṣyatvānām
Locativedveṣyatve dveṣyatvayoḥ dveṣyatveṣu

Compound dveṣyatva -

Adverb -dveṣyatvam -dveṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria