Declension table of dveṣyatā

Deva

FeminineSingularDualPlural
Nominativedveṣyatā dveṣyate dveṣyatāḥ
Vocativedveṣyate dveṣyate dveṣyatāḥ
Accusativedveṣyatām dveṣyate dveṣyatāḥ
Instrumentaldveṣyatayā dveṣyatābhyām dveṣyatābhiḥ
Dativedveṣyatāyai dveṣyatābhyām dveṣyatābhyaḥ
Ablativedveṣyatāyāḥ dveṣyatābhyām dveṣyatābhyaḥ
Genitivedveṣyatāyāḥ dveṣyatayoḥ dveṣyatānām
Locativedveṣyatāyām dveṣyatayoḥ dveṣyatāsu

Adverb -dveṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria