Declension table of ?dveṣtrī

Deva

FeminineSingularDualPlural
Nominativedveṣtrī dveṣtryau dveṣtryaḥ
Vocativedveṣtri dveṣtryau dveṣtryaḥ
Accusativedveṣtrīm dveṣtryau dveṣtrīḥ
Instrumentaldveṣtryā dveṣtrībhyām dveṣtrībhiḥ
Dativedveṣtryai dveṣtrībhyām dveṣtrībhyaḥ
Ablativedveṣtryāḥ dveṣtrībhyām dveṣtrībhyaḥ
Genitivedveṣtryāḥ dveṣtryoḥ dveṣtrīṇām
Locativedveṣtryām dveṣtryoḥ dveṣtrīṣu

Compound dveṣtri - dveṣtrī -

Adverb -dveṣtri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria