Declension table of ?dveṣoyavana

Deva

NeuterSingularDualPlural
Nominativedveṣoyavanam dveṣoyavane dveṣoyavanāni
Vocativedveṣoyavana dveṣoyavane dveṣoyavanāni
Accusativedveṣoyavanam dveṣoyavane dveṣoyavanāni
Instrumentaldveṣoyavanena dveṣoyavanābhyām dveṣoyavanaiḥ
Dativedveṣoyavanāya dveṣoyavanābhyām dveṣoyavanebhyaḥ
Ablativedveṣoyavanāt dveṣoyavanābhyām dveṣoyavanebhyaḥ
Genitivedveṣoyavanasya dveṣoyavanayoḥ dveṣoyavanānām
Locativedveṣoyavane dveṣoyavanayoḥ dveṣoyavaneṣu

Compound dveṣoyavana -

Adverb -dveṣoyavanam -dveṣoyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria