Declension table of ?dveṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dveṣiṇī | dveṣiṇyau | dveṣiṇyaḥ |
Vocative | dveṣiṇi | dveṣiṇyau | dveṣiṇyaḥ |
Accusative | dveṣiṇīm | dveṣiṇyau | dveṣiṇīḥ |
Instrumental | dveṣiṇyā | dveṣiṇībhyām | dveṣiṇībhiḥ |
Dative | dveṣiṇyai | dveṣiṇībhyām | dveṣiṇībhyaḥ |
Ablative | dveṣiṇyāḥ | dveṣiṇībhyām | dveṣiṇībhyaḥ |
Genitive | dveṣiṇyāḥ | dveṣiṇyoḥ | dveṣiṇīnām |
Locative | dveṣiṇyām | dveṣiṇyoḥ | dveṣiṇīṣu |