Declension table of ?dveṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedveṣayiṣyantī dveṣayiṣyantyau dveṣayiṣyantyaḥ
Vocativedveṣayiṣyanti dveṣayiṣyantyau dveṣayiṣyantyaḥ
Accusativedveṣayiṣyantīm dveṣayiṣyantyau dveṣayiṣyantīḥ
Instrumentaldveṣayiṣyantyā dveṣayiṣyantībhyām dveṣayiṣyantībhiḥ
Dativedveṣayiṣyantyai dveṣayiṣyantībhyām dveṣayiṣyantībhyaḥ
Ablativedveṣayiṣyantyāḥ dveṣayiṣyantībhyām dveṣayiṣyantībhyaḥ
Genitivedveṣayiṣyantyāḥ dveṣayiṣyantyoḥ dveṣayiṣyantīnām
Locativedveṣayiṣyantyām dveṣayiṣyantyoḥ dveṣayiṣyantīṣu

Compound dveṣayiṣyanti - dveṣayiṣyantī -

Adverb -dveṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria