सुबन्तावली ?द्वेषयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्वेषयिष्यमाणा द्वेषयिष्यमाणे द्वेषयिष्यमाणाः
सम्बोधनम्द्वेषयिष्यमाणे द्वेषयिष्यमाणे द्वेषयिष्यमाणाः
द्वितीयाद्वेषयिष्यमाणाम् द्वेषयिष्यमाणे द्वेषयिष्यमाणाः
तृतीयाद्वेषयिष्यमाणया द्वेषयिष्यमाणाभ्याम् द्वेषयिष्यमाणाभिः
चतुर्थीद्वेषयिष्यमाणायै द्वेषयिष्यमाणाभ्याम् द्वेषयिष्यमाणाभ्यः
पञ्चमीद्वेषयिष्यमाणायाः द्वेषयिष्यमाणाभ्याम् द्वेषयिष्यमाणाभ्यः
षष्ठीद्वेषयिष्यमाणायाः द्वेषयिष्यमाणयोः द्वेषयिष्यमाणानाम्
सप्तमीद्वेषयिष्यमाणायाम् द्वेषयिष्यमाणयोः द्वेषयिष्यमाणासु

अव्यय ॰द्वेषयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria