Declension table of ?dveṣastha

Deva

NeuterSingularDualPlural
Nominativedveṣastham dveṣasthe dveṣasthāni
Vocativedveṣastha dveṣasthe dveṣasthāni
Accusativedveṣastham dveṣasthe dveṣasthāni
Instrumentaldveṣasthena dveṣasthābhyām dveṣasthaiḥ
Dativedveṣasthāya dveṣasthābhyām dveṣasthebhyaḥ
Ablativedveṣasthāt dveṣasthābhyām dveṣasthebhyaḥ
Genitivedveṣasthasya dveṣasthayoḥ dveṣasthānām
Locativedveṣasthe dveṣasthayoḥ dveṣastheṣu

Compound dveṣastha -

Adverb -dveṣastham -dveṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria