Declension table of dveṣakalpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dveṣakalpaḥ | dveṣakalpau | dveṣakalpāḥ |
Vocative | dveṣakalpa | dveṣakalpau | dveṣakalpāḥ |
Accusative | dveṣakalpam | dveṣakalpau | dveṣakalpān |
Instrumental | dveṣakalpena | dveṣakalpābhyām | dveṣakalpaiḥ |
Dative | dveṣakalpāya | dveṣakalpābhyām | dveṣakalpebhyaḥ |
Ablative | dveṣakalpāt | dveṣakalpābhyām | dveṣakalpebhyaḥ |
Genitive | dveṣakalpasya | dveṣakalpayoḥ | dveṣakalpānām |
Locative | dveṣakalpe | dveṣakalpayoḥ | dveṣakalpeṣu |