Declension table of dveṣabhakti

Deva

FeminineSingularDualPlural
Nominativedveṣabhaktiḥ dveṣabhaktī dveṣabhaktayaḥ
Vocativedveṣabhakte dveṣabhaktī dveṣabhaktayaḥ
Accusativedveṣabhaktim dveṣabhaktī dveṣabhaktīḥ
Instrumentaldveṣabhaktyā dveṣabhaktibhyām dveṣabhaktibhiḥ
Dativedveṣabhaktyai dveṣabhaktaye dveṣabhaktibhyām dveṣabhaktibhyaḥ
Ablativedveṣabhaktyāḥ dveṣabhakteḥ dveṣabhaktibhyām dveṣabhaktibhyaḥ
Genitivedveṣabhaktyāḥ dveṣabhakteḥ dveṣabhaktyoḥ dveṣabhaktīnām
Locativedveṣabhaktyām dveṣabhaktau dveṣabhaktyoḥ dveṣabhaktiṣu

Compound dveṣabhakti -

Adverb -dveṣabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria