Declension table of dveṣa

Deva

MasculineSingularDualPlural
Nominativedveṣaḥ dveṣau dveṣāḥ
Vocativedveṣa dveṣau dveṣāḥ
Accusativedveṣam dveṣau dveṣān
Instrumentaldveṣeṇa dveṣābhyām dveṣaiḥ dveṣebhiḥ
Dativedveṣāya dveṣābhyām dveṣebhyaḥ
Ablativedveṣāt dveṣābhyām dveṣebhyaḥ
Genitivedveṣasya dveṣayoḥ dveṣāṇām
Locativedveṣe dveṣayoḥ dveṣeṣu

Compound dveṣa -

Adverb -dveṣam -dveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria