Declension table of ?dveṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dveṣaṇā | dveṣaṇe | dveṣaṇāḥ |
Vocative | dveṣaṇe | dveṣaṇe | dveṣaṇāḥ |
Accusative | dveṣaṇām | dveṣaṇe | dveṣaṇāḥ |
Instrumental | dveṣaṇayā | dveṣaṇābhyām | dveṣaṇābhiḥ |
Dative | dveṣaṇāyai | dveṣaṇābhyām | dveṣaṇābhyaḥ |
Ablative | dveṣaṇāyāḥ | dveṣaṇābhyām | dveṣaṇābhyaḥ |
Genitive | dveṣaṇāyāḥ | dveṣaṇayoḥ | dveṣaṇānām |
Locative | dveṣaṇāyām | dveṣaṇayoḥ | dveṣaṇāsu |