Declension table of dveṣaṇa

Deva

NeuterSingularDualPlural
Nominativedveṣaṇam dveṣaṇe dveṣaṇāni
Vocativedveṣaṇa dveṣaṇe dveṣaṇāni
Accusativedveṣaṇam dveṣaṇe dveṣaṇāni
Instrumentaldveṣaṇena dveṣaṇābhyām dveṣaṇaiḥ
Dativedveṣaṇāya dveṣaṇābhyām dveṣaṇebhyaḥ
Ablativedveṣaṇāt dveṣaṇābhyām dveṣaṇebhyaḥ
Genitivedveṣaṇasya dveṣaṇayoḥ dveṣaṇānām
Locativedveṣaṇe dveṣaṇayoḥ dveṣaṇeṣu

Compound dveṣaṇa -

Adverb -dveṣaṇam -dveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria