Declension table of dveṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dveṣaṇaḥ | dveṣaṇau | dveṣaṇāḥ |
Vocative | dveṣaṇa | dveṣaṇau | dveṣaṇāḥ |
Accusative | dveṣaṇam | dveṣaṇau | dveṣaṇān |
Instrumental | dveṣaṇena | dveṣaṇābhyām | dveṣaṇaiḥ dveṣaṇebhiḥ |
Dative | dveṣaṇāya | dveṣaṇābhyām | dveṣaṇebhyaḥ |
Ablative | dveṣaṇāt | dveṣaṇābhyām | dveṣaṇebhyaḥ |
Genitive | dveṣaṇasya | dveṣaṇayoḥ | dveṣaṇānām |
Locative | dveṣaṇe | dveṣaṇayoḥ | dveṣaṇeṣu |