Declension table of dveṣṭṛ

Deva

NeuterSingularDualPlural
Nominativedveṣṭṛ dveṣṭṛṇī dveṣṭṝṇi
Vocativedveṣṭṛ dveṣṭṛṇī dveṣṭṝṇi
Accusativedveṣṭṛ dveṣṭṛṇī dveṣṭṝṇi
Instrumentaldveṣṭṛṇā dveṣṭṛbhyām dveṣṭṛbhiḥ
Dativedveṣṭṛṇe dveṣṭṛbhyām dveṣṭṛbhyaḥ
Ablativedveṣṭṛṇaḥ dveṣṭṛbhyām dveṣṭṛbhyaḥ
Genitivedveṣṭṛṇaḥ dveṣṭṛṇoḥ dveṣṭṝṇām
Locativedveṣṭṛṇi dveṣṭṛṇoḥ dveṣṭṛṣu

Compound dveṣṭṛ -

Adverb -dveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria