Declension table of dvayasa

Deva

NeuterSingularDualPlural
Nominativedvayasam dvayase dvayasāni
Vocativedvayasa dvayase dvayasāni
Accusativedvayasam dvayase dvayasāni
Instrumentaldvayasena dvayasābhyām dvayasaiḥ
Dativedvayasāya dvayasābhyām dvayasebhyaḥ
Ablativedvayasāt dvayasābhyām dvayasebhyaḥ
Genitivedvayasasya dvayasayoḥ dvayasānām
Locativedvayase dvayasayoḥ dvayaseṣu

Compound dvayasa -

Adverb -dvayasam -dvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria