Declension table of dvayasa

Deva

MasculineSingularDualPlural
Nominativedvayasaḥ dvayasau dvayasāḥ
Vocativedvayasa dvayasau dvayasāḥ
Accusativedvayasam dvayasau dvayasān
Instrumentaldvayasena dvayasābhyām dvayasaiḥ dvayasebhiḥ
Dativedvayasāya dvayasābhyām dvayasebhyaḥ
Ablativedvayasāt dvayasābhyām dvayasebhyaḥ
Genitivedvayasasya dvayasayoḥ dvayasānām
Locativedvayase dvayasayoḥ dvayaseṣu

Compound dvayasa -

Adverb -dvayasam -dvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria