Declension table of dvandvavāda

Deva

MasculineSingularDualPlural
Nominativedvandvavādaḥ dvandvavādau dvandvavādāḥ
Vocativedvandvavāda dvandvavādau dvandvavādāḥ
Accusativedvandvavādam dvandvavādau dvandvavādān
Instrumentaldvandvavādena dvandvavādābhyām dvandvavādaiḥ dvandvavādebhiḥ
Dativedvandvavādāya dvandvavādābhyām dvandvavādebhyaḥ
Ablativedvandvavādāt dvandvavādābhyām dvandvavādebhyaḥ
Genitivedvandvavādasya dvandvavādayoḥ dvandvavādānām
Locativedvandvavāde dvandvavādayoḥ dvandvavādeṣu

Compound dvandvavāda -

Adverb -dvandvavādam -dvandvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria