Declension table of dvandvasamāsa

Deva

MasculineSingularDualPlural
Nominativedvandvasamāsaḥ dvandvasamāsau dvandvasamāsāḥ
Vocativedvandvasamāsa dvandvasamāsau dvandvasamāsāḥ
Accusativedvandvasamāsam dvandvasamāsau dvandvasamāsān
Instrumentaldvandvasamāsena dvandvasamāsābhyām dvandvasamāsaiḥ dvandvasamāsebhiḥ
Dativedvandvasamāsāya dvandvasamāsābhyām dvandvasamāsebhyaḥ
Ablativedvandvasamāsāt dvandvasamāsābhyām dvandvasamāsebhyaḥ
Genitivedvandvasamāsasya dvandvasamāsayoḥ dvandvasamāsānām
Locativedvandvasamāse dvandvasamāsayoḥ dvandvasamāseṣu

Compound dvandvasamāsa -

Adverb -dvandvasamāsam -dvandvasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria