Declension table of dvandvamoha

Deva

MasculineSingularDualPlural
Nominativedvandvamohaḥ dvandvamohau dvandvamohāḥ
Vocativedvandvamoha dvandvamohau dvandvamohāḥ
Accusativedvandvamoham dvandvamohau dvandvamohān
Instrumentaldvandvamohena dvandvamohābhyām dvandvamohaiḥ dvandvamohebhiḥ
Dativedvandvamohāya dvandvamohābhyām dvandvamohebhyaḥ
Ablativedvandvamohāt dvandvamohābhyām dvandvamohebhyaḥ
Genitivedvandvamohasya dvandvamohayoḥ dvandvamohānām
Locativedvandvamohe dvandvamohayoḥ dvandvamoheṣu

Compound dvandvamoha -

Adverb -dvandvamoham -dvandvamohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria