Declension table of dvandva

Deva

NeuterSingularDualPlural
Nominativedvandvam dvandve dvandvāni
Vocativedvandva dvandve dvandvāni
Accusativedvandvam dvandve dvandvāni
Instrumentaldvandvena dvandvābhyām dvandvaiḥ
Dativedvandvāya dvandvābhyām dvandvebhyaḥ
Ablativedvandvāt dvandvābhyām dvandvebhyaḥ
Genitivedvandvasya dvandvayoḥ dvandvānām
Locativedvandve dvandvayoḥ dvandveṣu

Compound dvandva -

Adverb -dvandvam -dvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria