सुबन्तावली ?द्वैतनिर्णयसिद्धान्तसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाद्वैतनिर्णयसिद्धान्तसङ्ग्रहः द्वैतनिर्णयसिद्धान्तसङ्ग्रहौ द्वैतनिर्णयसिद्धान्तसङ्ग्रहाः
सम्बोधनम्द्वैतनिर्णयसिद्धान्तसङ्ग्रह द्वैतनिर्णयसिद्धान्तसङ्ग्रहौ द्वैतनिर्णयसिद्धान्तसङ्ग्रहाः
द्वितीयाद्वैतनिर्णयसिद्धान्तसङ्ग्रहम् द्वैतनिर्णयसिद्धान्तसङ्ग्रहौ द्वैतनिर्णयसिद्धान्तसङ्ग्रहान्
तृतीयाद्वैतनिर्णयसिद्धान्तसङ्ग्रहेण द्वैतनिर्णयसिद्धान्तसङ्ग्रहाभ्याम् द्वैतनिर्णयसिद्धान्तसङ्ग्रहैः द्वैतनिर्णयसिद्धान्तसङ्ग्रहेभिः
चतुर्थीद्वैतनिर्णयसिद्धान्तसङ्ग्रहाय द्वैतनिर्णयसिद्धान्तसङ्ग्रहाभ्याम् द्वैतनिर्णयसिद्धान्तसङ्ग्रहेभ्यः
पञ्चमीद्वैतनिर्णयसिद्धान्तसङ्ग्रहात् द्वैतनिर्णयसिद्धान्तसङ्ग्रहाभ्याम् द्वैतनिर्णयसिद्धान्तसङ्ग्रहेभ्यः
षष्ठीद्वैतनिर्णयसिद्धान्तसङ्ग्रहस्य द्वैतनिर्णयसिद्धान्तसङ्ग्रहयोः द्वैतनिर्णयसिद्धान्तसङ्ग्रहाणाम्
सप्तमीद्वैतनिर्णयसिद्धान्तसङ्ग्रहे द्वैतनिर्णयसिद्धान्तसङ्ग्रहयोः द्वैतनिर्णयसिद्धान्तसङ्ग्रहेषु

समास द्वैतनिर्णयसिद्धान्तसङ्ग्रह

अव्यय ॰द्वैतनिर्णयसिद्धान्तसङ्ग्रहम् ॰द्वैतनिर्णयसिद्धान्तसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria