Declension table of dvaitādvaita

Deva

NeuterSingularDualPlural
Nominativedvaitādvaitam dvaitādvaite dvaitādvaitāni
Vocativedvaitādvaita dvaitādvaite dvaitādvaitāni
Accusativedvaitādvaitam dvaitādvaite dvaitādvaitāni
Instrumentaldvaitādvaitena dvaitādvaitābhyām dvaitādvaitaiḥ
Dativedvaitādvaitāya dvaitādvaitābhyām dvaitādvaitebhyaḥ
Ablativedvaitādvaitāt dvaitādvaitābhyām dvaitādvaitebhyaḥ
Genitivedvaitādvaitasya dvaitādvaitayoḥ dvaitādvaitānām
Locativedvaitādvaite dvaitādvaitayoḥ dvaitādvaiteṣu

Compound dvaitādvaita -

Adverb -dvaitādvaitam -dvaitādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria