Declension table of dvaita

Deva

NeuterSingularDualPlural
Nominativedvaitam dvaite dvaitāni
Vocativedvaita dvaite dvaitāni
Accusativedvaitam dvaite dvaitāni
Instrumentaldvaitena dvaitābhyām dvaitaiḥ
Dativedvaitāya dvaitābhyām dvaitebhyaḥ
Ablativedvaitāt dvaitābhyām dvaitebhyaḥ
Genitivedvaitasya dvaitayoḥ dvaitānām
Locativedvaite dvaitayoḥ dvaiteṣu

Compound dvaita -

Adverb -dvaitam -dvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria