Declension table of dvaipāyana_2

Deva

NeuterSingularDualPlural
Nominativedvaipāyanam dvaipāyane dvaipāyanāni
Vocativedvaipāyana dvaipāyane dvaipāyanāni
Accusativedvaipāyanam dvaipāyane dvaipāyanāni
Instrumentaldvaipāyanena dvaipāyanābhyām dvaipāyanaiḥ
Dativedvaipāyanāya dvaipāyanābhyām dvaipāyanebhyaḥ
Ablativedvaipāyanāt dvaipāyanābhyām dvaipāyanebhyaḥ
Genitivedvaipāyanasya dvaipāyanayoḥ dvaipāyanānām
Locativedvaipāyane dvaipāyanayoḥ dvaipāyaneṣu

Compound dvaipāyana -

Adverb -dvaipāyanam -dvaipāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria