सुबन्तावली ?द्वैपारायणिक

Roma

पुमान्एकद्विबहु
प्रथमाद्वैपारायणिकः द्वैपारायणिकौ द्वैपारायणिकाः
सम्बोधनम्द्वैपारायणिक द्वैपारायणिकौ द्वैपारायणिकाः
द्वितीयाद्वैपारायणिकम् द्वैपारायणिकौ द्वैपारायणिकान्
तृतीयाद्वैपारायणिकेन द्वैपारायणिकाभ्याम् द्वैपारायणिकैः द्वैपारायणिकेभिः
चतुर्थीद्वैपारायणिकाय द्वैपारायणिकाभ्याम् द्वैपारायणिकेभ्यः
पञ्चमीद्वैपारायणिकात् द्वैपारायणिकाभ्याम् द्वैपारायणिकेभ्यः
षष्ठीद्वैपारायणिकस्य द्वैपारायणिकयोः द्वैपारायणिकानाम्
सप्तमीद्वैपारायणिके द्वैपारायणिकयोः द्वैपारायणिकेषु

समास द्वैपारायणिक

अव्यय ॰द्वैपारायणिकम् ॰द्वैपारायणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria