Declension table of ?dvaipa

Deva

MasculineSingularDualPlural
Nominativedvaipaḥ dvaipau dvaipāḥ
Vocativedvaipa dvaipau dvaipāḥ
Accusativedvaipam dvaipau dvaipān
Instrumentaldvaipena dvaipābhyām dvaipaiḥ dvaipebhiḥ
Dativedvaipāya dvaipābhyām dvaipebhyaḥ
Ablativedvaipāt dvaipābhyām dvaipebhyaḥ
Genitivedvaipasya dvaipayoḥ dvaipānām
Locativedvaipe dvaipayoḥ dvaipeṣu

Compound dvaipa -

Adverb -dvaipam -dvaipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria