Declension table of dvaipa_2

Deva

NeuterSingularDualPlural
Nominativedvaipam dvaipe dvaipāni
Vocativedvaipa dvaipe dvaipāni
Accusativedvaipam dvaipe dvaipāni
Instrumentaldvaipena dvaipābhyām dvaipaiḥ
Dativedvaipāya dvaipābhyām dvaipebhyaḥ
Ablativedvaipāt dvaipābhyām dvaipebhyaḥ
Genitivedvaipasya dvaipayoḥ dvaipānām
Locativedvaipe dvaipayoḥ dvaipeṣu

Compound dvaipa -

Adverb -dvaipam -dvaipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria