Declension table of dvaipa_2

Deva

MasculineSingularDualPlural
Nominativedvaipaḥ dvaipau dvaipāḥ
Vocativedvaipa dvaipau dvaipāḥ
Accusativedvaipam dvaipau dvaipān
Instrumentaldvaipena dvaipābhyām dvaipaiḥ dvaipebhiḥ
Dativedvaipāya dvaipābhyām dvaipebhyaḥ
Ablativedvaipāt dvaipābhyām dvaipebhyaḥ
Genitivedvaipasya dvaipayoḥ dvaipānām
Locativedvaipe dvaipayoḥ dvaipeṣu

Compound dvaipa -

Adverb -dvaipam -dvaipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria