सुबन्तावली ?द्वैकुलिजिकी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वैकुलिजिकी द्वैकुलिजिक्यौ द्वैकुलिजिक्यः
सम्बोधनम्द्वैकुलिजिकि द्वैकुलिजिक्यौ द्वैकुलिजिक्यः
द्वितीयाद्वैकुलिजिकीम् द्वैकुलिजिक्यौ द्वैकुलिजिकीः
तृतीयाद्वैकुलिजिक्या द्वैकुलिजिकीभ्याम् द्वैकुलिजिकीभिः
चतुर्थीद्वैकुलिजिक्यै द्वैकुलिजिकीभ्याम् द्वैकुलिजिकीभ्यः
पञ्चमीद्वैकुलिजिक्याः द्वैकुलिजिकीभ्याम् द्वैकुलिजिकीभ्यः
षष्ठीद्वैकुलिजिक्याः द्वैकुलिजिक्योः द्वैकुलिजिकीनाम्
सप्तमीद्वैकुलिजिक्याम् द्वैकुलिजिक्योः द्वैकुलिजिकीषु

समास द्वैकुलिजिकि द्वैकुलिजिकी

अव्यय ॰द्वैकुलिजिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria