सुबन्तावली ?द्वाविंशतितमी

Roma

स्त्रीएकद्विबहु
प्रथमाद्वाविंशतितमी द्वाविंशतितम्यौ द्वाविंशतितम्यः
सम्बोधनम्द्वाविंशतितमि द्वाविंशतितम्यौ द्वाविंशतितम्यः
द्वितीयाद्वाविंशतितमीम् द्वाविंशतितम्यौ द्वाविंशतितमीः
तृतीयाद्वाविंशतितम्या द्वाविंशतितमीभ्याम् द्वाविंशतितमीभिः
चतुर्थीद्वाविंशतितम्यै द्वाविंशतितमीभ्याम् द्वाविंशतितमीभ्यः
पञ्चमीद्वाविंशतितम्याः द्वाविंशतितमीभ्याम् द्वाविंशतितमीभ्यः
षष्ठीद्वाविंशतितम्याः द्वाविंशतितम्योः द्वाविंशतितमीनाम्
सप्तमीद्वाविंशतितम्याम् द्वाविंशतितम्योः द्वाविंशतितमीषु

समास द्वाविंशतितमि द्वाविंशतितमी

अव्यय ॰द्वाविंशतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria