Declension table of ?dvāviṃśatitamī

Deva

FeminineSingularDualPlural
Nominativedvāviṃśatitamī dvāviṃśatitamyau dvāviṃśatitamyaḥ
Vocativedvāviṃśatitami dvāviṃśatitamyau dvāviṃśatitamyaḥ
Accusativedvāviṃśatitamīm dvāviṃśatitamyau dvāviṃśatitamīḥ
Instrumentaldvāviṃśatitamyā dvāviṃśatitamībhyām dvāviṃśatitamībhiḥ
Dativedvāviṃśatitamyai dvāviṃśatitamībhyām dvāviṃśatitamībhyaḥ
Ablativedvāviṃśatitamyāḥ dvāviṃśatitamībhyām dvāviṃśatitamībhyaḥ
Genitivedvāviṃśatitamyāḥ dvāviṃśatitamyoḥ dvāviṃśatitamīnām
Locativedvāviṃśatitamyām dvāviṃśatitamyoḥ dvāviṃśatitamīṣu

Compound dvāviṃśatitami - dvāviṃśatitamī -

Adverb -dvāviṃśatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria