Declension table of dvāviṃśatitama

Deva

NeuterSingularDualPlural
Nominativedvāviṃśatitamam dvāviṃśatitame dvāviṃśatitamāni
Vocativedvāviṃśatitama dvāviṃśatitame dvāviṃśatitamāni
Accusativedvāviṃśatitamam dvāviṃśatitame dvāviṃśatitamāni
Instrumentaldvāviṃśatitamena dvāviṃśatitamābhyām dvāviṃśatitamaiḥ
Dativedvāviṃśatitamāya dvāviṃśatitamābhyām dvāviṃśatitamebhyaḥ
Ablativedvāviṃśatitamāt dvāviṃśatitamābhyām dvāviṃśatitamebhyaḥ
Genitivedvāviṃśatitamasya dvāviṃśatitamayoḥ dvāviṃśatitamānām
Locativedvāviṃśatitame dvāviṃśatitamayoḥ dvāviṃśatitameṣu

Compound dvāviṃśatitama -

Adverb -dvāviṃśatitamam -dvāviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria