Declension table of dvāviṃśatitamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāviṃśatitamaḥ | dvāviṃśatitamau | dvāviṃśatitamāḥ |
Vocative | dvāviṃśatitama | dvāviṃśatitamau | dvāviṃśatitamāḥ |
Accusative | dvāviṃśatitamam | dvāviṃśatitamau | dvāviṃśatitamān |
Instrumental | dvāviṃśatitamena | dvāviṃśatitamābhyām | dvāviṃśatitamaiḥ dvāviṃśatitamebhiḥ |
Dative | dvāviṃśatitamāya | dvāviṃśatitamābhyām | dvāviṃśatitamebhyaḥ |
Ablative | dvāviṃśatitamāt | dvāviṃśatitamābhyām | dvāviṃśatitamebhyaḥ |
Genitive | dvāviṃśatitamasya | dvāviṃśatitamayoḥ | dvāviṃśatitamānām |
Locative | dvāviṃśatitame | dvāviṃśatitamayoḥ | dvāviṃśatitameṣu |