Declension table of dvāviṃśatitama

Deva

MasculineSingularDualPlural
Nominativedvāviṃśatitamaḥ dvāviṃśatitamau dvāviṃśatitamāḥ
Vocativedvāviṃśatitama dvāviṃśatitamau dvāviṃśatitamāḥ
Accusativedvāviṃśatitamam dvāviṃśatitamau dvāviṃśatitamān
Instrumentaldvāviṃśatitamena dvāviṃśatitamābhyām dvāviṃśatitamaiḥ dvāviṃśatitamebhiḥ
Dativedvāviṃśatitamāya dvāviṃśatitamābhyām dvāviṃśatitamebhyaḥ
Ablativedvāviṃśatitamāt dvāviṃśatitamābhyām dvāviṃśatitamebhyaḥ
Genitivedvāviṃśatitamasya dvāviṃśatitamayoḥ dvāviṃśatitamānām
Locativedvāviṃśatitame dvāviṃśatitamayoḥ dvāviṃśatitameṣu

Compound dvāviṃśatitama -

Adverb -dvāviṃśatitamam -dvāviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria