Declension table of dvāviṃśati

Deva

FeminineSingularDualPlural
Nominativedvāviṃśatiḥ dvāviṃśatī dvāviṃśatayaḥ
Vocativedvāviṃśate dvāviṃśatī dvāviṃśatayaḥ
Accusativedvāviṃśatim dvāviṃśatī dvāviṃśatīḥ
Instrumentaldvāviṃśatyā dvāviṃśatibhyām dvāviṃśatibhiḥ
Dativedvāviṃśatyai dvāviṃśataye dvāviṃśatibhyām dvāviṃśatibhyaḥ
Ablativedvāviṃśatyāḥ dvāviṃśateḥ dvāviṃśatibhyām dvāviṃśatibhyaḥ
Genitivedvāviṃśatyāḥ dvāviṃśateḥ dvāviṃśatyoḥ dvāviṃśatīnām
Locativedvāviṃśatyām dvāviṃśatau dvāviṃśatyoḥ dvāviṃśatiṣu

Compound dvāviṃśati -

Adverb -dvāviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria