Declension table of dvātriṃśikā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśikā dvātriṃśike dvātriṃśikāḥ
Vocativedvātriṃśike dvātriṃśike dvātriṃśikāḥ
Accusativedvātriṃśikām dvātriṃśike dvātriṃśikāḥ
Instrumentaldvātriṃśikayā dvātriṃśikābhyām dvātriṃśikābhiḥ
Dativedvātriṃśikāyai dvātriṃśikābhyām dvātriṃśikābhyaḥ
Ablativedvātriṃśikāyāḥ dvātriṃśikābhyām dvātriṃśikābhyaḥ
Genitivedvātriṃśikāyāḥ dvātriṃśikayoḥ dvātriṃśikānām
Locativedvātriṃśikāyām dvātriṃśikayoḥ dvātriṃśikāsu

Adverb -dvātriṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria