Declension table of dvātriṃśatputtalikā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśatputtalikā dvātriṃśatputtalike dvātriṃśatputtalikāḥ
Vocativedvātriṃśatputtalike dvātriṃśatputtalike dvātriṃśatputtalikāḥ
Accusativedvātriṃśatputtalikām dvātriṃśatputtalike dvātriṃśatputtalikāḥ
Instrumentaldvātriṃśatputtalikayā dvātriṃśatputtalikābhyām dvātriṃśatputtalikābhiḥ
Dativedvātriṃśatputtalikāyai dvātriṃśatputtalikābhyām dvātriṃśatputtalikābhyaḥ
Ablativedvātriṃśatputtalikāyāḥ dvātriṃśatputtalikābhyām dvātriṃśatputtalikābhyaḥ
Genitivedvātriṃśatputtalikāyāḥ dvātriṃśatputtalikayoḥ dvātriṃśatputtalikānām
Locativedvātriṃśatputtalikāyām dvātriṃśatputtalikayoḥ dvātriṃśatputtalikāsu

Adverb -dvātriṃśatputtalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria