सुबन्तावली ?द्वात्रिंशत्पत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वात्रिंशत्पत्त्रम् द्वात्रिंशत्पत्त्रे द्वात्रिंशत्पत्त्राणि
सम्बोधनम्द्वात्रिंशत्पत्त्र द्वात्रिंशत्पत्त्रे द्वात्रिंशत्पत्त्राणि
द्वितीयाद्वात्रिंशत्पत्त्रम् द्वात्रिंशत्पत्त्रे द्वात्रिंशत्पत्त्राणि
तृतीयाद्वात्रिंशत्पत्त्रेण द्वात्रिंशत्पत्त्राभ्याम् द्वात्रिंशत्पत्त्रैः
चतुर्थीद्वात्रिंशत्पत्त्राय द्वात्रिंशत्पत्त्राभ्याम् द्वात्रिंशत्पत्त्रेभ्यः
पञ्चमीद्वात्रिंशत्पत्त्रात् द्वात्रिंशत्पत्त्राभ्याम् द्वात्रिंशत्पत्त्रेभ्यः
षष्ठीद्वात्रिंशत्पत्त्रस्य द्वात्रिंशत्पत्त्रयोः द्वात्रिंशत्पत्त्राणाम्
सप्तमीद्वात्रिंशत्पत्त्रे द्वात्रिंशत्पत्त्रयोः द्वात्रिंशत्पत्त्रेषु

समास द्वात्रिंशत्पत्त्र

अव्यय ॰द्वात्रिंशत्पत्त्रम् ॰द्वात्रिंशत्पत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria